मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ५

संहिता

वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥

पदपाठः

वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥

सायणभाष्यम्

अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव । हे वायो त्वमिंद्रश्च युवामुभौ सुतानामभिषुतान्सोमान् चेतथः । जानीथः । यद्वा अभिषुतानां सोमानां विशेषमित्यध्याहारः । कीदृशौ युवाम् । वाजिनीवसू । वादिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविःसंततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमंत्रितत्वादनुदात्तः । तौ तथाविधौ युवां द्रवत्क्षिप्रमुप समीप आ यातम् । आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु नु क्षिप्रं मक्षु द्रवदिति पठतम् । तत्र फिट् स्वरः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः