मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ७

संहिता

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥

पदपाठः

मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् ।
धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥

सायणभाष्यम्

अहमस्मिन्कर्मणि हविष्प्रदानाय पूतदक्षं पवित्रबलं मित्रं हुवे । तथा रिशादसं रिशानां हिंसकानामदसमत्तारं वरुणं च हुवे । आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमंचति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं धियं साधंता साधयंतौ कुर्वंतौ मित्रशब्दः पुंल्लिंगः प्रातिपदिकस्वरेणांतोदात्तः । हुव इति ह्वयतेर्बहुलं छंदसीति शपो लुकि सति ह्वः संप्रसारणम् (पा ६-१-३२) इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारण उवङादेशः । तिङ्ङतिङ इति निघातः । पूतशब्दः प्रत्ययस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृति स्वरत्वम् । वरुणशब्दः कृवृदारिभ्य उनन् (उ ३-५३) इत्युनन्प्रत्ययांतो नित्त्वादाद्युदात्तः । रिशंति हिंसंतीति रिशाः शत्रवः । इगुपधज्ञाप्रीकिरः कः (पा ३-१-१३५) इति कः प्रत्ययस्वरेणोदात्तः । तानत्तीति दिशादाः ॥ तम् । सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते । शेषनिघाते सत्येकादेश उदात्तेनोदात्तः । पा । ८-२-५ । इति सवर्णदीर्घोऽप्युदात्त एव । धीरित्यप इत्यादिषड्विंशतौ कर्मनामसु पठितः । प्रातिपदिकस्वरेणांतोदात्तः घृतमंचतीति घृताची । ऋत्विग्दधृगित्यादिना (पा ३-२-५९) क्विन्यनिदिताम् (पा ६-४-२४) इति नकारलोपः । अंचतेश्चोपसंख्यानम् । पा ४-१-६-२ । इति ङीप् । ऋचः (पा ६-४-१३८) इत्यकारलोपे चौ (पा ६-३-१३८) इति दीर्घत्वम् । घृतशब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तं बाधित्वा घृतादीनां च (फि १-२२) इत्यंतोदात्तः । समासस्येत्यंतोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरं बाधित्वा गतिकारकोपपदादित्युत्तरपदप्रकृतिस्वरेणो दात्तस्य धात्वकारस्य लोपे सत्यनुदात्तस्य च यत्रोदात्तलोपः (पा ६-१-१६१) इति ङीप उदात्तत्वे प्राप्ते चौ (पा ६-१-२२२) इति पूर्वपदांतोदात्तत्वम् । साधंता । राध साध संसिद्धावित्यस्मादंतर्भावितण्यर्थाल्लटः शत्रादेशे । पा । ३-२-१२४ श्नुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् । द्वितीयाद्विवचनस्य शपश्चानुदात्तौ सुप्पितावित्यनुदात्तत्वे धातोरिति धातुस्वर एव शिष्यते । सुषां सुलुगित्यादिना विभक्तेराकारदेशः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः