मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ४

संहिता

परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥

पदपाठः

परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒पः॒ऽचित॑म् ।
यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥

सायणभाष्यम्

अत्र यजमानं प्रति होता ब्रूते । हे यजमान त्वमिंद्र परेहि । इंद्रस्य समीपे गच्छ । गत्वा च विपश्चितं मेधाविनं होतारं मां पृच्छ । असौ होता सम्यक् स्तुतवान्न चेत्येवं प्रस्नं कुरु । य इंद्रस्ते तव यजमानस्य सखिभ्य ऋत्विग्भ्यो वरं श्रेष्ठं धनपुत्रादिकमा समंतात्प्रयच्छतीति शेषः । तादृशमिंद्रमिति पूर्वत्रान्वयः । पुनरपि कीदृशम् । विग्रं मेधाविनं अस्तृतमहिंसितम् । विप्र इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु विग्रविपश्चिच्छब्दौ पठतौ ॥ विग्रं वृषादित्वादाद्युदात्तः । अस्तैतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इंद्रशब्द ऋज्रेंद्राग्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । सखिभ्यः । समानेख्यश्चोदात्तः (उ ४-१३६) इति समान उपपदे ख्यातेरिण् । डिदित्यनुवैत्तेस्तस्य डित्त्वाट्टलोपश्च पा ६-४-१४३ । तत्सन्नियोगेन यलोपः । उपपदस्योदात्तत्वम् । समानस्य छंदस्यमूर्धप्रभृत्युदर्केषु (पा ६-३-८४) इति सभावः । अतः सखिशब्द आद्युदात्तः । व्रियत इति वरः । ग्रहवृदृनिश्चिगमश्च (पा ३-३-५८) इत्यप् । तस्य पित्त्वाद्धातुस्वर एव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः