मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ५

संहिता

उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ॥

पदपाठः

उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चि॒त् । आ॒र॒त॒ ।
दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥

सायणभाष्यम्

नोऽस्माकं संबंधिन ऋत्विज इति शेषः । ते ब्रुवंतु । इंद्रं स्तुवंतु । उतमपि च हे निदो निंदितारः पुरुषा निरारत । इतो देशान्निर्गच्छत । अन्यतश्चिदन्यस्मादपि देशान्निर्गच्छत । कीदृशा ऋत्विजः । इंद्रे दुवः परिचर्यां दधानाः कुर्वाणाः । इच्छब्धोऽवधारणे । सर्वदा परिचर्यां कुर्वंत एव तिष्ठंत्वित्यर्थः । निंदंतीति निदः । निदि कुत्सायाम् । क्विपि नुमभावश्छांदसः । सुपोऽनुदात्तत्वाद्धातुस्वरः । आमंत्रितत्त्वेऽपि वाक्यांतरत्वेन स्ववाक्यगतपदादत्परत्वान्न निघात इत्याद्युदात्तत्वमेव । अन्यतः लितीति प्रत्ययात्पूर्वस्योदात्तत्वं चिदित्यपिशब्दार्थे । तेन न केवलमितः । इतो निर्गत्यान्यतोऽपि निर्गच्छतेति गम्यते । स एष धात्वर्थयोः संबंध आरतेति लुङा द्योत्यते । स हि धातुसंबंधाधिकारे विधीयते । आरत । अर्तेश्छंदसि लुङ् लङ् लिट इति लोडर्थे लुङ् । मध्यमबहुवचनस्य तादेशः । सर्तिशास्त्यर्तिभ्यश्च (पा ३-१-५६) इति च्लेरङादेशः । यदृरोऽङि गुणः (पा ७-४-१६) इति गुणः । आडागमः । दधानाः । शानचश्चित्त्वात्पाप्तमंतोदात्तं बाधित्वा परत्वादभ्यस्तानामादरित्याद्युदात्तत्तम् । दुवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तः ॥ ७ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः