मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ५

संहिता

सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
सोमा॑सो॒ दध्या॑शिरः ॥

पदपाठः

सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।
सोमा॑सः । दधि॑ऽआशिरः ॥

सायणभाष्यम्

इमे सोमासोऽस्मिन्कर्मणि संपादिताः सोमाः सुतपाव्नेऽभिषुतस्य सोमस्य पानकत्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुर्वीतये भक्षणार्थं यंति । तमेव प्राप्नुवंति । कीदृशाः सोमाः । सुता अभिषुताः शुचयो दशापवित्रेण शोधितत्वाच्छुद्धा दध्याशिरः । अवनीयमानं दध्याशीर्दोषघातकं येपां सोमानां ते दध्याशिरः ॥ सुतपाव्ने । सुतं पिबतीति सुतपावा । वनिपः पित्त्वाद्दातुस्वर एव शिष्यते । समासे द्वितीयापूर्वपदप्रकृतिस्वरं बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । शुचयः । शुच दीप्तौ । इन्नित्यनुवृत्ताविगुपधात्कित् । उ ४ । ११९ । इतीन् । कित्त्वाल्लघूपधगुणाभावः । नित्त्वादाद्युदात्तत्वम् । वीतये । वी गतिप्रजनकांत्यशनखादनेष्वित्यस्मान्मंत्रे वृषेषपचमनविदभूवीरा उदात्तः पा ३-३-९६ । इति क्तिन्नुदात्तः । सोमासः । षुञ् अभिषवे । अर्तिस्तुसुहुसृधृक्षीत्यादिना (उ १-१३९) मन् । नित्त्वादाद्युदात्तः । आज्जसेरुसुक् । पा । ७-१-५० । इत्यसुगागमः । दध्याशिरः । दधाति पुष्णातीति दधि । डुधाञ् धारणपोषणयोः । आदृगमहनजनः किकिनौ लिट् च (पा ३-२-१७१) इति किन् । लिड्वद्भावाद्द्वर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् । शृ हिंसायाम् । शृणाति हिनस्ति सोमेऽवनीयमानं सत्सोमस्य स्वाभाविकं रसमृजीषत्वप्रयुक्तं नीरसं दोषं वेत्याशीः । क्विप्यृत इद्धातोः (पा ७-१-१००) इतीत्वं रपरत्वं च । दध्येवाशीर्येषां सोमानां ते दध्याशिरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः