मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ८

संहिता

त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥

पदपाठः

त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मन्बहुप्रज्ञ वेंद्र त्वां स्तोमाः सामगानां स्तोत्राण्यवीवृधन् । वर्धितवंति । तथा बह्वृचानामुक्था शस्त्राणि त्वामवीवृधन् । यस्मात्पूर्वमेवमासीत्तस्मादिदानीमपि नोऽस्माकं गिरः स्तुतयस्त्वां वर्धंतु । वर्धयंतु । अतिवृद्धं कुर्वंतु ॥ स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । वृधु वृद्धौ । ण्यंतात् (पा ३-१-२६) लुङि चङि (पा ३-१-४८) उर्ऋत् पा ७-४-७ । इति वृधेरुपधाया ऋकारस्य ऋकारविधानादंतरंगोऽपि गुणो बाध्यते । द्विर्भाव । पा । ६-१-११ । हलादिशेष (पा ७-४-६०) सन्वद्भाव (पा ७-४-९३) उक्थानि । पातृतुदिवचिरिचिसिचिभ्यस्थक् । उ २७ । इति वचेस्थक्प्रत्ययः । तस्य कित्त्वात्संप्रसारणम् । शेश्छंदसि बहुलम् (पा ६-१-७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणांतोदात्तः । असामार्थ्यादामंत्रितपरस्यापि न परांगवद्भाव इति नानुदात्तत्वम् । वर्धंतु । अंतर्भावितण्यर्थाद्वृधेर्व्यत्ययेन परस्मैपदं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०