मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ६

संहिता

दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
म॒हाम॑नूषत श्रु॒तम् ॥

पदपाठः

दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ ।
म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥

सायणभाष्यम्

देवयंतो मरुत्संज्ञकान्देवानिच्छंतो गिरः स्तोतार ऋत्विजो महां प्रौढं मरुद्गणमच्च प्राप्तुमनूषत । स्तुतवंतः । कीदृशं मरुद्गणम् । विदद्वसुम् । वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्धनैर्युक्तं श्रुतं विख्यातम् । मरुद्गणस्य दृष्टांतः । यथा मतिम् । मंतारमिंद्रं यथा स्तुवंति तथेत्यर्थः ॥ देवयंतः । देवानात्मन इच्छंतः । सुप आत्मनः क्यच् । पा ३-१-८ ॥ क्यचि च (पा ७-४-३३) इतीत्वमकृत्सार्वधातुकयोर्दीर्घः (पा ७-४-२५) इति दीर्घत्वं च न भवति । न च्छंदस्य पुत्रस्य (पा ७-४-३५) इत्यनेन क्यचि यत्प्राप्तमित्वं दीर्घत्वं वा तस्य सर्वस्य प्रतिषेधात् । यद्यपीत्वमेव प्रकृतं तथापि व्यवहितस्यापि दीर्घत्वस्य स प्रतिषेध इति विज्ञायते । अश्वायंत इत्यादावश्वाघस्यात् (पा ७-४-३७) इत्यात्वविधानादिति ह्युक्तम् । क्यजंताच्छतृप्रत्ययः । क्यचश्चित्त्वाच्चित इत्यंतोदात्तत्वम् । शपः । पित्त्वेन शतुश्च लसार्वधातुकस्वरेणानुदात्तत्व एकादेश उदात्तेनोदात्त इत्युदात्तः । यथा । प्रकारवचने थाल् (पा ५-३-२३) लिति । वा ६-१-१९३ । इति प्रत्ययात्पूर्वमुदात्तत्वम् । मतिम् । मंत्रे वृषेषपचमनेत्यादिना (पा ३-३-९६) क्तिन्नुदात्तः । मति शब्दो ज्ञानपरोऽप्युपचाराज्ञ्जातरींद्रे वर्तते । अथवा पदांतरे विशेष्यानुपादानादिंद्रस्यैषा संज्ञा । ततश्चत्तिच् क्तौ च संज्ञायाम् (पा ३-३-१७४) इति मन्यतेः कर्तरि क्तिच् । तस्योपदेशेऽनुदात्तत्वादिट् प्रतिषेधः (पा ७-२-१०) चित्त्वादंतोदात्तत्वम् । अच्च । अध्याहृतगच्छत्यर्थयोगादच्छ गत्यर्थवदेषु (पा १-४-६९) इति गतिसंज्ञया सह निपातसंज्ञाया अपि समावेशात् (पा १-४-६०) निपाता आद्युदात्ताः (फि ४-१२) इत्याद्युदात्तत्वम् । विदद्वसुम् । विद ज्ञान इत्यस्मादंतर्भावितण्यर्थाच्छतृप्रत्यये विदंत्यौदार्यातिशयवत्तया ज्ञापयंति वसूनि धनानि यं स विदद्वसुः । विदेः शतृप्रत्ययेऽदिप्रभृतिभ्यः शपः (पा २-४-७२) इति शपो लुकि प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । गृणंति स्तुवंतीति गिरः । गृणातेः क्विप्यृत इद्धातोः । पा ७-१-१०० इतीत्वं रपरत्वम् । धातुस्वरेणोदात्तत्वम् । महाम् । महांतम् । नकारतकारयोर्लोपश्चांदसः । प्रातिपदिकस्वरेणोदात्तत्वम् । अनूषत । णु स्तुतौ । व्यत्ययेना ॥ त्मनेपदम् । लुङि झस्यादादेसः (पा ७-१-५) सिचि कुटादित्वेन (पा १-२-१) ङित्त्वाद्गुणाभावः । इडभाव उकारदीर्घत्वं च छांदसम् । निघातः । श्रुतम् । प्रत्ययस्वरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२