मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ३

संहिता

मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे ।
सचै॒षु सव॑ने॒ष्वा ॥

पदपाठः

मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ ।
सचा॑ । ए॒षु । सव॑नेषु । आ ॥

सायणभाष्यम्

हे सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा (नि ६-१७) इति यास्केनोक्तत्वात् । तादृश हे इंद्र मंदिभिर्हर्षहेतुभिः स्तोमेभिः स्तोत्रैर्मत्स्व । हृष्टो भव । हे विश्वचर्षणे सर्वमनुष्ययुक्त । सर्वैर्यजमानैः । पूज्येत्यर्थः । तादृशेंद्र त्वमेषु यागगतेषु त्रिषु सवनेषु सचा देवैरन्यैः सहा गच्छेति शेषः ॥ मदि स्तुतीत्यस्य लोट्यनित्यमागमशासनमिति कृत्वेदितो नुम् धातोरिति नुम् न भवति । अनुदात्तेत्त्वात्तास्यनुदात्तेन्ङिददुपदेशात् (पा ६-१-१८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां द्व्यचोऽतस्तिङः (पा ६-३-१३५) इति दीर्घत्वम् । सुशिप्रेत्यामंत्रितनिघातः । मंदिभिः । गत मंत्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्त्वम् । बहुलं छंदसीति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७