मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ५

संहिता

सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।
अस॒दित्ते॑ वि॒भु प्र॒भु ॥

पदपाठः

सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् ।
अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥

सायणभाष्यम्

हे इंद्र वरेण्यं श्रेष्ठं राधो घनं चित्रं मणिमुक्तादिरूपेण बहुविधमर्वागस्मदभिमुखं यथा भवति तथा संचोदय । सम्यक् प्रेरय । भोगाय यावत्पर्याप्तं तावद्विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं ते तवैवासदित् । अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । मघमित्यादिष्वष्टाविंशतिधननामसु रायो राध इति पठितं ॥ चोदय । चुद प्रेरणे । ण्यंताल्लोट् । तिङ्ङतिङ इति निघातः । राधः । राध्नुवंत्यनेनेति राधो धनम् । सर्वधातुभ्योऽसुन् उ ४-१८८ । नित्त्वादाद्युदात्तः । वरेण्यम् । वृङ एण्यः । वृषादित्त्वादाद्युदात्तः । असत् । अस भुवि । लेट् । तिप् । इतश्च लोपः (पा ३-४-९७) इतीकारलोपः । लेटोऽडाटावित्यडागमः । अदिप्रभृतिभ्यः शप इति शपो लुक् । आगमा अनुदात्ता इत्यटोऽनुदात्तत्वाद्धातुस्वर एव । विभु । विभवतीति विभु । भुव इत्यनुवृत्तौ विप्रसंभ्यो ड्वसंज्ञायाम् (पा ३-२-१८०) इति डुप्रत्ययः । डित्वाट्वलोपः । प्रत्यय स्वरेणोकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते एवं प्रभु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७