मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ९

संहिता

वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।
होम॒ गन्ता॑रमू॒तये॑ ॥

पदपाठः

वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् ।
होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥

सायणभाष्यम्

वसोर्वसुनोऽस्मदीयस्य धनस्योतये रक्षार्थमिंद्रं होम । वयमाह्वयामः । किं कुर्वंतः । गीर्भिः स्तुतिभिर्गृणंतः स्तुवंतः । कीदृशमिंद्रम् । वसुपतिं धनपालकं ऋग्मियं ऋचां मातारं गंतारं यागदेशे गमनशीलं ॥ वसोः । वस निवासे । शृस्वृस्निहीत्यादिना (उ १-११) उप्रत्ययः । निदित्यनुवृत्तेर्नित्वादाद्युदात्तः । वसुपतिम् । समासांतोदात्तत्वे प्राप्ते पत्यावैश्वर्ये (पा ६-२-१८) इति पूर्वपदप्रकृतिस्वरत्वम् । गीर्भिः । सावेकाच इति विभक्तेरुदात्तत्वम् । गृणुतः । गृ शब्दे । लटः शतृ । क्र्यादिभ्यः श्ना (पा ३-१-८१) शतुः सार्वधातुकमपिदिति ङित्त्वात् श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । शतुरकारस्य प्रत्ययस्वरेणोदात्तत्वम् । ऋग्मियम् । ऋचो मिमीत इत्यृग्मीः । तमृग्मियम् । माङ् माने शब्धे च । क्विप्चेति क्विप् । घुमास्थेत्यादिना (पा ६-४-६६) ईत्वम् । चकारस्य चोः कुः । झलां जशोंते (पा ८-२-३९) इति जठ्त्वम् । गकारः । द्वितीयै कवचनेऽचि श्नुधात्वित्यादिना (पा ६-४-७७) इयङादेशः । एरनेकाच इति यणादेशः (पा ६-४-८२) सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । कृदुत्तरपदप्रकृतिस्वरेणेकार उदात्तः । होम । आह्वयामः । ह्वेञ् स्पर्धायां शब्दे च । लट् । तस्यास्मदो बहुत्वेऽपि व्यत्ययेन मिप् । इकारस्य व्यत्ययेनाकारः । शपो बहुलु छंदसीति लुक् । बहुलं छंदसि (पा ६-१-३४) इति ह्वः । संप्रसारणं परपूर्वत्वं गुणः । धातोः (पा ६-१-१६२) इत्योकार उदात्तः । मिपः पित्स्वरेणायदात्तत्वम् । गंतारम् । गम्लैसृप्ल्कगतौ । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । ऊतये । ऊतयूती त्यादिना क्तिन्नुदात्तो निपाशितः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८