मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् १

संहिता

गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ ।
ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥

पदपाठः

गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ ।
ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मन्बहुप्रज्ञ वेंद्र त्वां गायत्रिण उद्गातारो गायंति । स्तुवंति । आर्किणोऽर्चनहेतुमंत्रयुक्ता होतारोऽर्कमर्चनीयमिंद्रमर्चंति । शस्त्रगतैर्मंत्रैः प्रशंसंति । ब्रह्माणो ब्रह्मप्रभृतय इतरे ब्राह्मणास्त्वामुद्येमिरे । उन्नतिं प्रापयंति । तत्र दृष्टांतः । वंशमिव । यथा वंशाग्रे नृत्यंतः शिल्पिनः प्रौढं वंशमुत्पन्नं कुर्वंति । यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वंति । तद्वत् । एतामृचं यास्क एवं व्याचष्ट । गायंति त्वा गायत्रिणः प्रार्चंति तेऽर्कमर्किणो ब्रहाणस्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच्छ्रूयत इति वा (नि ५-५) अर्कशब्दं च बहुधा व्याचष्टे । अर्को देवो भवति यदेनमर्चंत्यर्को मंत्रो भवति यदेनेनार्चंत्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना (नि ५-४) इति ॥ गायंत्रि । शप्तिङौ । पित्त्वाल्लसार्वधातुकत्त्वाच्छानुदात्तौ । धातुरादात्तः । गायत्रिणः । गायत्रं साम येषामुद्गातृणामस्ति ते । अत इनठनौ । प्रत्ययस्वरेणेकार उदात्तः । अर्चंति । अर्च पूजायाम् । भौवादिकः । शप्तिङावनुदात्तौ । धातुस्वर एव पादादित्त्वान्ननिघातः । अर्कम् । अर्चंत्येभिरित्यर्का मंत्राः । तैरर्चनीयतया तदात्मक इंद्रोऽपि लक्षणयार्कः । पुंसि संज्ञायां घः प्रायेण (पा ३-३-११८) इति करणे घः । चजोः कु घिण्यतोः । पा । ७-३-५२ । इति चकारस्य कुत्वम् । ककारः । प्रत्ययस्वरेणांतोदात्तः । अर्का मंत्रा एषां संतीत्यर्किणो होतारः । एकाक्ष । रात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । पा ५-२-११५-२ । इति कृदंतादिनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययादिनिः । प्रत्ययस्परेणेकार उदात्तः । ब्रह्माणः प्रातिपदिकस्वरेणांतोदात्तः । शतक्रतो । निघातः । संहितायामवादेशे लोपः शाकल्यस्य (पा ८-३-१९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणांतोदात्तः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । पा २-१-४-२ । इति स एव शिष्यते । येमिरे । यम उपरमे । तिङ्ङतिङ इति निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९