मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् ७

संहिता

मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥

पदपाठः

मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ ।
वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥

सायणभाष्यम्

हे इंद्र त्वं मायिनं नानाविधकपटोपेतं शुष्णं भूतानां शोषणहेतुमेतन्नामकमसुरं मायाभिस्तत्प्रतिकूलैः कपटविशेषैः । यद्वा । तद्वधोपायगोचरप्रज्ञाभिः । अवातिरः । हिंसितवानसि । एतच्च यास्केनोक्तम् । इंद्रः शुष्णं जघान (नि ३-११) इति । शुष्णं पिप्रुम् । ऋग्वे । १-१०३-८ । इत्यादिमंत्रे चायमर्थो विस्पष्टम् । मेधिरा मेधावंतोऽनुष्ठातारस्तस्य तादृशस्यते तव महिमानं विदुः । जानंति । तेषां जानतामनुष्ठातृणां श्रवांस्यन्नान्युत्तिर । वर्धय । केतः केतुरित्यादिष्वेकादशसु प्रज्ञानामसु मया वयुनमिति पठितम् । श्रवःशब्दं यास्को निर्वक्तिः । श्रव इत्यन्ननाम श्रूयत इति सतः । नि १०-३ । इति ॥ मायाभिः । माङ् मानॆ माच्छाससिसूभ्यो यः (उ ४-१०९) इति यप्रत्ययः । प्रत्ययस्वरः । मायिनम् । मायास्यास्तीति मायी । व्रीह्यादित्वादिनिप्रत्ययः (पा ५-२-११६) प्रत्ययस्वरः । शुष्णम् । शुष शोषणे । अस्मादंतर्भावितण्यर्थान्निदित्यनुवृत्तौ तृषिशुषिरसिभ्यः किच्च । उ ३ । १२ । इति नप्रत्ययः नित्त्वादाद्युदात्तः । अतिरः । तरतेर्लङि व्यत्ययेन शः । तस्य ङित्वेन गुणाभावादृत इद्दातोरितीत्वम् । रपरत्वम् । विदुष्टे तस्य । गतमंत्रे गतं मेधिराः । मिधृ मेधृ मेधाहिंसनयोः । औणादिक इरन् । नित्त्वादाद्युदात्तः । श्रवांसि । नब्विषयत्त्वादाद्युदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१