मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् ८

संहिता

इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥

पदपाठः

इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।
स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥

सायणभाष्यम्

स्तोमाः स्तोतार ऋत्विज ओजसा बलेनेशानं जगतो नियामकमिंद्रमभ्यनूषत । सर्वत्र स्तुतवंतः । यस्येंद्रस्य रातयो धनदानानि सहस्रं सहस्रसंख्योपेतानि संति । उत वाथवा भूयसीः सहस्रसंख्याया अप्यधिकाः संति । तमिंद्रमिति पूर्वत्रान्वयः ॥ इंद्रम् । ऋज्रेंद्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । ईशानम् । लटः शानच् । अदिप्रभृतिभ्यः शप इति शपो लुक् । धातोरनुदात्तेत्त्वात्तास्यनुदात्तेत्यादिनाशानचोऽनुदात्तत्वम् । ओजसा । नब्विषयत्वादाद्युदात्तः । स्तोमाः । अर्तिस्तुस्वित्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । अनूषत । णु स्तुतौ । णो नः । लुङ् । व्यत्ययेन झः । तस्यादादेशः (पा ७-१-५) च्लेः सिच् । अस्य धातोः कुटादित्वेन सि चो ङित्वाद्गुणाभावः । इडभावश्छांदसः । दीर्घत्वं च । अडागमः । सहस्रम् । कर्दमादीनां च (फि ३-१०) इति द्वितीयाक्षरमुदात्तम् । रातयः । मंत्रे वृषेत्यादिना क्तिन्नुदात्तः । उत । प्रातिपदिकस्वरः । वा । चादिरनुदात्तः । संति । प्रत्ययाद्युदात्तत्वम् । तिङ्ङतिङ इति निघातो न भवति यद्वृत्तान्नित्यमिति प्रतिषेधात् । स हि व्यवहितेऽपि भवतीत्युक्तम् । भूयसीः । सहस्रादतिशयेन बह्व्यो भूयस्यः । अत्र विभक्तव्यस्य सहस्रस्य संनिधिबलादुपपदत्वप्रतीतेर्द्विवचनविभज्योपपदे तरबीयसुनौ (पा ५-३-५७) इति बहुशब्दादीयसुन् । बहोर्लोपो भू च बहोः (पा ६-४-१५८) इतीकारलोपः । प्रकृतेर्भू इत्यादेशश्च । ईयसुनो नित्त्वादाद्युदात्तत्वम् । उगितश्चेति ङीप् ॥ २१ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१