मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ५

संहिता

घृता॑हवन दीदिव॒ः प्रति॑ ष्म॒ रिष॑तो दह ।
अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ॥

पदपाठः

घृत॑ऽआहवन । दी॒दि॒ऽवः॒ । प्रति॑ । स्म॒ । रिष॑तः । द॒ह॒ ।
अग्ने॑ । त्वम् । र॒क्ष॒स्विनः॑ ॥

सायणभाष्यम्

हे घृताहवन घृतेनाहूयमान दीदिवो दीप्यमानाग्ने त्वं रक्षस्विनो रक्षोयुक्तान् रिषतो हिंसकान् शत्रून्प्रत्यस्माकं प्रतिकूलान्दहस्म । सर्वथा भस्मीकुरु ॥ घृतेनाहूयतेऽस्मिन्निति करणाधिकरणयोश्चेत्यधिकरणे ल्युट् । अत्र जुहोतेरविवक्षितकर्मत्वेनाकर्मकत्वाद्घृतस्य करणत्वमेव न तु कर्मत्वम् । अतो नैषा तृतीया (पा २-३-१८) इति करणवाचिन्येव । आतः कर्तृकरणे कृता बहुलम् (पा २-१-३२) इति समासः । तत्र पूर्वपदप्रकृतिस्वरापवादे कृदुत्तरपदप्रकृतिस्वरे प्रातिपदिकावस्थायामेव कृते सति पश्चाद्विभक्तावुत्पन्नायामामंत्रितस्य चेत्याद्युदात्तत्वम् । दीदिवः । दीव्यतेर्लिटः । क्वसुः । तस्य वस्वेकाजाद्घसामिति नियमादिडभावः । द्विर्वचनम् । तुजादीनां दीर्घोऽभ्यासस्य (पा ६-१-७) इति दीर्घत्वमभ्यासस्य । संबुद्धावुगिदचामिति नुम् । संयोगांतस्य लोपः (पा ७-२-२३) इति सकारलोपे नकारस्यय मतुवसो रुः संबुद्धौ छंदसीति रुत्वम् । विसर्गः । पदात्परत्वादामंत्रितनिघातः । ननु पूर्वामंत्रितस्याविद्यमानवत्त्वात्पादादित्वेन न निघातोपपत्तिः । न च नामम् । त्रिते समानाधिकरणे सामान्यवचनम् (पा ७-१-७३) इत्यविद्यमानवत्त्व प्रतिषेधः । उभयोरग्निपदविशेषणत्वेन विशेषवचनत्वात् । अत एव परस्परमनन्वयेनासामर्थ्यात्समर्थः पदविधिः ॥ पा २-१-१ । इति च नियमात्पूर्वस्य न परांगवद्भावो येनैकपद्येन निघातः स्यात् । अत एव हीडे रंतेऽदिते सरस्वतीत्यादौ । तै सम् । ७-१-६-८ । पृथक् पृथगाद्युदात्तत्वमिति । उच्यते । अत्र दीदिव इति नाग्निपदस्य विशेषणं किंतु घृताहवनपदस्यैव द्योतनार्थम् । घृताहवन इति विशेष्यत्वेन विवक्षितत्वात् । विशिष्वस्य तु पश्चादग्नि विशेषणता । तत्र दीदिवः पदं प्रति घृताहवनपदस्य विशेष्ठत्वान्ना मंत्रिते समानाधिकरण इत्यविद्यमानवत्त्वप्रतिषेणान्निघातोपपत्तिः । अत एव परस्पर विशेषणविशेष्यभावेन सामर्थ्यात्सुबामंत्रित इति परांगवद्भावे शेषनिघातेनापि स्वरोपपत्तिरिति । इडे रंत इत्यादौ तु नैवं परस्परान्वय इति वैषम्यम् । रिषतः । रुष रिष हिंसार्था इति भौवादिकस्य लटः । शत्रादेशे शपि छांदसो गुणाभावः । तौदादिकस्य वा रुश रिश हिंसायामित्यस्य छांदसं षत्वम् । विकरणस्य शस्य ङित्त्वाद्गुणाभावः रक्षस्यब्दादस्मायामेधास्रजो विनिः (पा ५-२-१२१) इति मत्वर्थीयो ऎनिः । तस्य प्रत्ययाद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२