मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ७

संहिता

क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।
दे॒वम॑मीव॒चात॑नम् ॥

पदपाठः

क॒विम् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । स॒त्यऽध॑र्माणम् । अ॒ध्व॒रे ।
दे॒वम् । अ॒मी॒व॒ऽचात॑नम् ॥

सायणभाष्यम्

हे स्तोतृसंघ अध्वरे क्रतावग्निमुपस्तुहि । उपेत्य स्तुति कुरु । कीदृशम् । कविं मेधाविनं सत्यधर्माणं सत्यवदनरूपेण धर्मेणोपेतं देवं द्योतमानं आमीवचातनममीवानां हिंसकानां शत्रूणां रोगाणां वा घातकं ॥ सत्यं धर्मो यस्येति सत्यधर्मा । धर्मादनिच् केवलात् (पा ५-४-१२४) इत्यनिच् समासांतः । अंतःपदेन तस्य समासत्वाभिधानाद्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे शेष निघातेनानुदात्तत्वम् । अमीवशब्दोऽमरोग इत्यस्मात् शेवायहूजिह्वाग्रीवाप्वामीवाः (उ १-१५४) इति वन्प्रत्यय ईडागमे च निपातितः । नित्त्वा दाद्युदात्तः । चते चदे याचने चेत्यस्माद्धिंसार्थात् । णिजंतान्नंद्यादित्वात् ल्युः (पा ३-१-१३४) योरनादेशः (पा ७-१-१) णेरनिटीति र्णेर्लोपः । लितीति धातोरकारस्योदात्तत्वम् । न च स्वरे कर्तव्ये णिलोपस्य स्थानिवद्भावः न पदांतद्विर्वचनेत्यादिना प्रतिषेधात् (पा १-१-५८) अमीवानां चातन इति समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३