मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् ५

संहिता

ईळ॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः ।
ह॒विष्म॑न्तो अरं॒कृतः॑ ॥

पदपाठः

ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः ।
ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥

सायणभाष्यम्

हे अग्ने त्वामीळते । ऋत्विजः स्तुवंति । कीदृशाः । अवस्यवः । अवनं रक्षणम् । तद्देतून्देवानिच्छंतः । कण्वासो मेधाविनो वृक्तबर्हिष आस्तरणार्थं छिन्नदर्भा हविष्मंतो हविर्युक्ता अरंकृतोऽलंकर्तारः ॥ ईळते । ईड स्तुतौ । अनुदात्तेत्त्वाल्लटो झः । अदिप्रभृतिभ्यः शप इति शपो लुक् । झस्यादेशः । टेरेत्वम् । तास्यनुदात्तेदित्यादिना लसार्वधातुकस्यानुदात्तत्वाद्धातुस्वर एव शिष्यते । अवस्यवः । अवंतीत्यवा देवाः । तानतिशयेनेच्छंति । सुप आत्मनः क्यच् । क्यचि च (पा ७-४-३३) इतीत्वं न भवति । न छंदस्यपुत्रस्य (पा ७-४-३५) इति निषेधात् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः । म ७-१-५१-२ । इति सुक् । क्याच्छंदसीत्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणांतोदात्तत्वम् । कण्वासः । कण शब्दार्थः । कणंति ध्वनंति स्तोत्रादिपाठेनेति कण्वा ऋत्विजः । अशिप्रुषीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । आज्जसेरसुक् (पा ७-१-५०) इत्यसुक् । वृक्तबर्हिषः । वृक्तमुक्तम् । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । हविष्मंतः । हविरेषामस्तीति हविष्मंतः । तसौ मत्वर्थः इति भृत्वेनापदत्वान्न रुत्वम् । अरंकृतः । अलंकुर्वंतीत्यरंकृतः । क्विप्चेति क्विप् । ह्रस्वस्य तुक् । कपिलकादीनाम् । संज्ञाच्छंदसोर्वा लो रत्वमापद्यते । पा ८-२-१८-३ । इति लकारस्य रेफादेशः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६