मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् ६

संहिता

घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।
आ दे॒वान्त्सोम॑पीतये ॥

पदपाठः

घृ॒तऽपृ॑ष्ठाः । म॒नः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः ।
आ । दे॒वान् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे अग्ने त्वा त्वां येऽश्वा रथेन वहंति । कीदृशाः । घृतपृष्ठाः । पुष्वांगत्वेन दीप्तपृष्ठा मनोयुजो मनःसंकल्पमात्रेण रथे युज्यमाना वह्नयो वोढारः । शैरश्वैः सोमपीतये सोमपानयागार्थं देवाना वहेति शेषः ॥ घृतपृष्ठाः । घृ क्षरणदीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः । घृतशब्दः प्रत्ययस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनसा युंजत इति मनोयुजः । ऋत्विग्दधृगित्यादिना क्विन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । त्वा । त्वामौ द्वितीयाया इत्यनुदात्तस्त्वादेशः । वहंति । शप्तिङोरनुदात्तत्वाद्धातुस्वरः । यद्वृत्तयोगान्निघाताभावः । वह्नयः । निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वारिभ्यो नित् (उ ४-५१) इति नि प्रत्ययः । तस्य नित्त्वादाद्युदात्तत्वम् । सोमपीतये । उक्तम् । सकारे परतो नकारस्य संहितायां नश्च (पा ८-३-३०) इति धुडागमः । खरि च (पा ८-४-५५) इति चर्त्वम् । चयो द्वितीयाः शरि पौष्करसादेः । पा ८-४-४८-३३ । इति द्वितीयस्थकारः ॥ २६ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६