मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ६

संहिता

तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
स्यादु॒त प्र॒रेच॑नम् ॥

पदपाठः

तयोः॑ । इत् । अव॑सा । व॒यम् । स॒नेम॑ । नि । च॒ । धी॒म॒हि॒ ।
स्यात् । उ॒त । प्र॒ऽरेच॑नम् ॥

सायणभाष्यम्

तयोरित्पूर्वोक्तयोरिंद्रावरुणयोरेवावसा रक्षणेन वयमनुष्ठातारः सनेम । संभजेम धनमिति शेषः । नि धीमहि च । प्राप्ते धने यावदपेक्षितं तावद्भुक्त्वाततोऽवशिष्ठ धनं क्वचिन्निधिरूपेण स्थापयामश्च । उतापि च प्रेरेचनं भुक्तान्निहिताच्च प्रकर्षेणाधिकं धनं स्यात् । संपद्यतां ॥ अवसा । असुन् । नित्त्वादाद्युदात्तः । वयम् । यूयं हि ष्ठा । ऋग्वे । १-१५-२ । इत्यत्र यदुक्तं तदत्र द्रष्वव्यम् । सनेम । आशिषि लिङ् । तस्य मस् । नित्यं ङित इति सकार लोपः । किदाशिषि (पा ३-४-१०४) इति यासुट् । छंदस्युभयथेति सार्वधातुकमप्यस्तीति लिङः सलोपोऽनंत्यस्येति सकारलोपः । अतो येय इतीयादेशः । लोपो व्योर्वलीति यलोपः । लङ्याशिष्यङ् (पा ३-१-८६) इत्यङ् । आद्गुणः । पादादित्वान्न निघातः । धीमहि । डुधाञ् धारणपोषणयोः । आशिषि लिङो महिङ् । तस्य छंदस्युभयथेति सार्वधातुकार्धधातुकसंज्ञे । तत्र सार्वधातुकत्वेन लिङः सलोपोऽनंत्यस्येति सकारलोपः । सार्वधातुकमपिदिति ङित्वं शप् च बहुलं छंदसीतिजुहोत्यादेरपि शपो लुक् । आर्धधातुकत्वादातो लोप इट च (पा ६-४-६४) इत्याकारलोपः । निघातः । सनेमेत्यपेक्षया द्वितीयत्वादत्र चवायोगे प्रथमेति न निषेधः । स्यात् । अस्तेः । प्रार्थनायां लिङ् । तिप् । इतश्चेतीकार लोपः । यासुट् परस्मैपदेषूदात्तो ङिच्चेति यासुड् ङित्त्वे । अदिप्रभृतिभ्यः शपः इति शपो लुक् । श्नसोरल्लोप इत्यकारलोपः । पादादित्वादनिघातः । उत । एवमादीनामंत इत्यंतोदात्तः । इत्याकारलोपः । निघातः । सनेमेत्यपेक्षया द्वितीयत्वादत्र चवायोगे प्रथमेति न निषेधः । स्यात् । अस्तेः । प्रार्थनायां लिङ् । तिप् । इतश्चेतीकार लोपः । यासुट् परस्मैपदेषूदात्तो ङिच्चेति यासुड् ङित्त्वे । अदि प्रभृतिभ्यः शप इति शपो लुक् । श्नसोरल्लोप इत्यकारलोपः । पादादित्वादनिघातः । उत । एवमादीनामंत इत्यंतोदात्तः । प्ररेचनम् । रिचिर् विरेचने । भावे ल्युट् । योरनादेशः । लितीशि प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३