मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ९

संहिता

नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् ।
दि॒वो न सद्म॑मखसम् ॥

पदपाठः

नरा॒शंस॑म् । सु॒धृष्ट॑मम् । अप॑श्यम् । स॒प्रथः॑ऽतमम् ।
दि॒वः । न । सद्म॑ऽमखसम् ॥

सायणभाष्यम्

नराशंसमेतन्नामकं देवविशेषम् । यद्वा । अवयवार्थव्युत्पत्या सदसस्पतिदेवतापरोऽयं शब्दः । व्युत्पत्तिं च यास्को दर्शयति । नराशंसो यज्ञ इति कात्थक्यो नरा अस्मिन्नासीनाः शंसंत्यग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति (नि ८-६) इति । अत्राग्निवत्सदसस्पतेरपि नरैः शस्यमानत्वान्नराशंसत्वम् । एवमेवाभिप्रायं हृदिनिधाय ब्राह्मणमेवमाम्नयते । प्रजा वै नरो वाक् शंसः । ऐ ब्रा ६-२७ । इति । अतो मनुष्यैः शस्यमानो यः सदसस्पतिर्यो वा नराशंसनामको देवस्तमपश्यम् । शास्त्रदृष्ट्या दृष्टवानस्मि । कीदृशम् । सुधृष्टममत्याधिक्येन धार्ष्ट्ययुक्तं सप्रथस्तममतिशयेन प्रख्यातं सद्ममखसं प्राप्ततेजस्कम् । तत्र दृष्टांतः । दिवो न द्युलोकानिव । आदित्यचंद्रादिभिरधिष्ठिता द्युलोकविशेषा यथा तेजस्विस्तद्वदयं नराशंसस्तेजस्वीत्यर्थः ॥ सुधृष्टमम् । शोभनम् । धृष्णोतीति सुधृक् । क्विप्चेति क्विप् । आतिशायनिकस्तमप् । षकारस्य जश्त्वाभावश्छांदसः । कृदुत्तरपदप्रकृतिस्वरत्वेन ऋकार उदात्तः । अपश्यम् । पाघ्राध्मेत्यादिना पश्या देशः । लुङ् लङ् लृंक्ष्वडुदात्तः (पा ६-४-७१) इत्यट उदात्तत्वम् । पादादित्वान्न निघातः । सप्रथस्तमम् । प्रथ प्रख्याने । प्रथनं प्रथः । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तत्वम् । सह प्रथसा वर्तत इति तेन सहेति तुल्ययोगे (पा २-२-२८) इति बहुव्रीहिसमासः । वोपसर्जनस्य (पा ६-३-८२) इति सादेशः । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । दिवः । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । सद्ममखसम् । सीदतीति सद्म । षद्लृ विशरणादौ । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तः । सद्म महो यस्येति बहुव्रीहौ हकारस्य व्यत्ययेन खकारः ॥ ३५ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५