मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ७

संहिता

ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभि॑ः ॥

पदपाठः

ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।
एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥

सायणभाष्यम्

तृतीये छंदोमे वैश्वदेवशस्त्रे ते नो रत्नानि धत्तनेति द्वे ऋचावार्भव्यौ । तृतीयस्यागन्म महेति खंडे सूत्रितम् । इंद्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्येका द्वे च (आ ८-११) इति ॥

पूर्वास्वृक्षु ये प्रतिपादिता ऋभवस्ते यूयं सुशस्तिभिः शोभनैरस्मदीय शंसनैर्युक्ताः संतो नोऽस्माकं संबंधिने सुन्वते सोमाभिषवं कुर्वते यजमानाय रत्नानि रमणीयानि सुवर्णमणिमुक्तादीनि धनान्येकमेकं क्रमेण प्रत्येकं धत्तन । प्रयच्छत । सुवर्णादीनां मध्ये प्रतिद्रव्यं यावदपेक्षितं तावदिति विवक्षयै कमेकमित्युक्तम् । कीदृशानि रत्नानि । त्रिरा त्रिवारमावृत्तानि । उत्तमानि मध्यमान्यधमानि चेत्येवं रत्नानां त्रिरावृत्तिः । किं च साप्तानि सप्तसंख्यानिष्पन्नवर्गरूपाणि कर्माणि च धत्तन । संपादयत । कीदृशानि साप्तानि । त्रिरा त्रिवारमा वृत्तानि । अग्न्याधेयदर्शपूर्णमासादीनां सप्तानां हविर्यज्ञा नामेको वर्गः । औपासनहोमो वैश्वदेवमित्यादीनां सप्तानां पाकयज्ञानां वर्गो द्वितीयः । अग्निष्टोमोऽत्यग्निष्टोम इत्यादीनां सप्तानां सोमसंख्यानां वर्गस्तृतीयः ॥ रत्नानि । रमु क्रीडायाम् । निदित्यनुवृत्तौ रमेस्त च (उ ३-१४) इति नप्रत्ययः । तत्सन्नियोगेन मकारस्य तकारः । नित्त्वादाद्युदात्तः । धत्तन । धत्त । तप्तनप्तनथनाश्चेतितशब्दस्य तनादेशः । सप्तानां वर्गः साप्तम् । सप्तनोऽञ् छंदसि (पा ५-१-६१) इति वर्गेऽञ् प्रत्ययः । नस्तद्धिते (पा ६-४-१४४) इति टलोपः । ञित्वादादिवृद्धिराद्युतात्तत्वं च । अत्र वर्गवचनेनानेन वर्गिणो लक्ष्यंते । तेन बहुवचनम् । अन्यथा ह्येक एव वर्गस्त्रिरावृत्त इत्येकवचनमेव स्यात् । सुन्वते । शतुरनुम इति विभक्तेरुदात्तत्वम् । एकमेकम् । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । एकशब्द इणः कनंतो नित्त्वादाद्यदात्तः । द्वितीयस्यैकशब्दस्य तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तत्वम् । सुशस्तिभिः शस्यत आभिरिति शस्तय ऋचः । शन्सु स्तुतौ । करणे क्तिन् । तस्य कित्त्वान्नलोपः । शोभनाः शस्तय इति प्रादिसमासे यद्यपि च क्तिनो नित्त्वादाद्युदात्तत्वेन कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव प्राप्तं तत्तु परेण मन् क्तिन्व्याख्यानेत्यादिनोत्तरपदांतोदात्तत्वेन बाध्यते । पा ६-२-१५१ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः