मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ३

संहिता

या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
तया॑ य॒ज्ञं मि॑मिक्षतम् ॥

पदपाठः

या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती ।
तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥

सायणभाष्यम्

अश्विना हे अश्विनौ देवौ वां युवयोः संबंधिनी या कशाश्चताडिनी विद्यते तया सहागत्य यज्ञमस्मदीयं मिमिक्षतम् । सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान्दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । मधुमती । अर्णः क्षोद इत्यादिष्वेकशतसंख्याकेषूदकनामसु मधु पुरीषमिति पठितम् । तस्मादुदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत्स्वेदोदकं स्रवति तेनेयं कशाक्लिन्नेत्यर्थः । सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायामश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । श्लोको धारेत्यादिषु सप्तपंचाशद्वाङ्नामसु कशा धिषणेति पठितम् । अश्विनीर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता । फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञ मिमिक्षतमिति योजनीयं ॥ कशा । कश गतिशातनयोः । पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती । ऊन परिहाणे । सुष्ठूनयत्यप्रियमिति सून् । तथाविधमृतं सत्यं यस्यां वाचि सा सूनृता । नञ् सुभायमित्युत्तरपदांतोदात्तत्वं बाधित्वा परादिश्छंदसि बहुलमिति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवं नामा या कशेत्यर्थः । संज्ञायाम् (पा ८-२-११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहे सन् । हलंताच्च (पा १-२-१०) इति कित्त्वाद्गुणाभावः ॥ ढत्वकत्वषत्वानि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः