मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ४

संहिता

न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥

पदपाठः

न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः ।
अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥

सायणभाष्यम्

अश्विना हे अश्विनौ देवौ युवां सोमिनः सोमवतो यजमानस्य गृहं प्रति रथेन गच्छथः । स मार्गो वां युवयोर्दूरके दूरदेशे नह्यस्ति । न वर्तते खलु । यद्वा । यत्र गृहे गच्छथस्तच्छ गृहं दूरे न भवति ॥ नहि । एवमादीनामंत इत्यंतोदात्तः । अस्ति । चादिलोपे । विभाषेति निघाताभावः । अत्र हि गृहं दूरे च नास्ति युवां च रथेन गच्छथ इति समुच्चयश्चार्थो गम्यते । चशब्दो न प्रयुज्यत इति च लोपे प्रथमा तिङ्वभक्तिरस्तीति । यत्र । निपातस्य चेति संहितायां दीर्घत्वम् । गच्छथः । इयं यद्यपि न प्रथमा तथापि यत्रेति यद्वृत्तयोगान्न निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः