मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १३

संहिता

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
पि॒पृ॒तां नो॒ भरी॑मभिः ॥

पदपाठः

म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् ।
पि॒पृ॒ताम् । नः॒ । भरी॑मऽभिः ॥

सायणभाष्यम्

द्वितीये छंदोमे वैश्वदेवशस्त्रे मही द्यौः पृथवी च न इति द्यावापृथिव्यनिविद्भानीयस्तृचः । द्वितीयस्याग्निं व इति खंडे सूत्रितम् । मही द्यौः पृथिवी च नो युवाना पितरा पुनः (आ ८-१०) इति ॥ आग्रयणेष्टौ मही द्यौरित्येषा द्यावापृथिव्यैककपालस्यानुवाक्या । आग्रयणं व्रीहिश्यामाकेति खंडे सूत्रितम् । ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः (आ २-९) इति ॥ अग्निमंथनेऽप्येषा विनियुक्ता । प्रातर्वैश्वदेव्यामिति खंडे सूत्रितम् । अभि त्वादेवसवितर्मही द्यौः पृथिवी च नः (आ २-१६) इति ॥ विष्यंदमानं सांनाय्यमनयैवाहवनीयदेशे निनयेत् । विध्यपराध इति खंडे तथैव सूत्रितम् । विष्यंदमानं मही द्यौः पृथिवी च न इत्यंतःपरिधिदेशे निनयेयुः (आ ३-१०) इति ॥ आश्विनशस्त्रेऽप्येषा संस्थितेष्वाश्विनायेति खंडे सूत्रितम् । मही द्यौः पृथिवी च न स्ते हि द्यावापृथिवी विश्वशंभुवा (आ ६-५) इति ॥

मही महती द्यौर्दुलोकदेवता पृथिवी भूमिदेवता च नोऽस्मदीयमिनं यज्ञं मिमिक्षताम् । स्वकीयसारभूतेन रसेन मिमिक्षताम् । सेक्तुमिच्छताम् । तथा भरीमभिर्भरणैः पोषणैर्नोऽस्मान्पिपृताम् । उभे देव्यौ पूरयतां ॥ मही । महच्छब्दामगितश्चेति ङीप् । अच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति । ङीप उदात्तत्वम् । द्यौः । दिव्यब्दः प्रातिपदिकस्वरेणांतोदात्तः । गोतो णित् (पा ७-१-९०) इति ततः परस्य सोर्णिद्वद्भावाद्भवंती वृद्धिरपि स्थानिवद्भावेनोदात्ता । पृथिवी । प्रथ प्रख्याने । प्रथेः षिवन्संप्रसारणं च (उ १-१५०) इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च (पा ४-१-४१) इति ङीष् । प्रत्ययस्वरः । मिमिक्षताम् । मिह सेचने । सनि द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । पिपृताम् । पृ पालनपूरणयोः । ह्रस्व इत्येके । शपः श्लुः । अर्तिपिपर्त्योश्च (पा ७-४-७७) इत्यभ्यासस्याकारस्य इकारः । तिङः प्रत्ययस्वरः । भरीमभिः । डुभृञ् धारणपोषण योः हुस्तृभृधृस्वृसृभ्य ईमन्नितीमन् । नित्त्वादाद्युदात्तः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः