मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ६

संहिता

वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः ।
कर॑तां नः सु॒राध॑सः ॥

पदपाठः

वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥

सायणभाष्यम्

अयं वरुणोऽस्माकं प्राविता भुवत् । प्रकर्षेण रक्षको भवतु । मित्रश्च विश्वाभिरूतिभिः सर्वाभी रक्षाभिः प्राविता भुवत् । तावुभावपि नोऽस्मान्सुराधसः प्रभूतधनयुक्तान्करताम् । कुरुतां ॥ अविता । तृचत्चित्त्वादंतोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । भू सत्तायाम् । लेटस्तिप् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् । गुणे प्राप्ते भूसुवोस्तिङि (पा ७-३-८८) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङ इति निघातः । विश्वाभिः अशिप्रुषीत्यादिना क्वनंतो विश्वशब्दः आद्युदात्तः । टाप्सुपोरनुदात्तत्वात्तदेव शिष्यते । ऊतिभिः । ऊतियूतीत्यादिना क्तिन्नुदात्तः । करताम् । कृञ् करणे । भौवादिकः लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोत्यनेनेति राधो धनम् । शोभनं राधो येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं प्राप्तं सोर्मनसी अलोमोषसी (पा ६-२-११७) इत्युत्ररपदाद्युदात्तत्वेन बाध्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः