मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १४

संहिता

न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् ।
न दे॒वम॒भिमा॑तयः ॥

पदपाठः

न । यम् । दिप्स॑न्ति । दि॒प्सवः॑ । न । द्रुह्वा॑णः । जना॑नाम् ।
न । दे॒वम् । अ॒भिऽमा॑तयः ॥

सायणभाष्यम्

दिप्सवो हिंसितुमिच्छंतो वैरिणो यं वरुणं न दिप्संति भीताः संतो हिंसितुमिच्छां परित्यजंति । जनानां प्राणिनां द्रुह्वाणो दोग्धारोऽपि यं वरुणं प्रति न द्रुह्यंति । अभिमातयः पाप्मानः । पाप्मा वा अभिमातिः । तै सं २-१-३-५ । इति श्रुत्यंतरात् । देवं तं वरुणं न स्पृशंति ॥ दिप्संति । दन्भु दंभे । अस्मात्सनि सनीवंतर्धेत्यादिना (पा ७-२-४९) इडभावः । हलंताच्च (पा १-२-१०) इत्यत्रहल्ग्रहणस्य जातिवाचित्वात्सनः कित्त्वाद्दंभ इच्च (पा ७-४-५६) इति दकारात्परस्याकारस्येकारः । अनिदितामिति नलोपः । भष्भावाभावश्छांदसः (पा ८-२-३७) अत्र लोपोऽभ्यासस्य (पा ७-४-५८) इत्यभ्यासलोपः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण सनो नित्त्वान्नित्स्वरेणाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । दिप्सवः । सनंताद्दंभेः सनाशंसभिक्ष उः (पा ३-२-१६८) इत्युप्रत्ययः । प्रत्ययस्वरः । द्रुह्वाणः । द्रुह जिघांसायाम् । अन्येभ्योऽपि दृश्यंत इति क्वनिप् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वं ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८