मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् ११

संहिता

स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा॑य हिन्वतु ॥

पदपाठः

सः । नः॒ । म॒हान् । अ॒नि॒ऽमा॒नः । धू॒मऽके॑तुः । पु॒रु॒ऽच॒न्द्रः ।
धि॒ये । वाजा॑य । हि॒न्व॒तु॒ ॥

सायणभाष्यम्

सोऽग्निर्नोऽस्मान्धिये कर्मणे वाजायान्नाय च हिन्वतु । प्रीणयतु । कीदृशः । महान् गुणाधिकः अनिमानो निमानवर्जितः । अपरिच्छिन्न इत्यर्थः । धूमकेतुर्धूमेन ज्ञाप्यमानः पुरुश्चंद्रो बहुदीप्तिः ॥ महा अनीत्यत्र संहितायां नकारस्य रुत्वानुनासिकावुक्तौ ॥ अनिमानः । न विद्यते । निमानोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । धूमकेतुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पुरुश्चंद्रः । चदि आह्लादने दीप्तौ च । अस्मात्स्फायितंचीत्यादिना कर्तरिरक् । पुरुश्चासौ चंद्रश्चेति समासांतोदात्तत्वम् । ह्रस्वाच्चंद्रोत्तरपदे मंत्रे (पा ६-१-१५१) इति सुट् । तस्य श्चुत्वेन शकारः । धिये । सावेकाच इति चतुर्थ्या उदात्तत्वम् । हिन्वतु । हिवि प्रीणनार्थः । इदितो नुम् धातोरिति नुम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४