मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ४

संहिता

यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥

पदपाठः

यत्र॑ । मन्था॑म् । वि॒ऽब॒ध्नते॑ । र॒श्मीन् । यमि॑त॒वैऽइ॑व ।
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

सायणभाष्यम्

यत्र यस्मिन्कर्मणि मंथामाशिरमथनहेतुं मंथानं विबध्नंति । तत्र दृष्टांतः । रश्मीनश्वबंधनार्थान्प्रग्रहान्यमितवा इव । नियंतुमिव । अन्यत्पूर्ववत् ॥ मंथाम् । पथिमथ्यृभुक्षामात् । ७-१-८५ । इति द्वितीयायामपि व्यत्ययेनात्वम् । प्रातिपदिकस्वरेणांतोदात्तत्वे प्राप्ते पथिमथोः सर्वनामस्थाने (पा ६-१-१९९) इत्याद्युदात्तत्वम् । यद्वा । मथ्यतेऽनयेति मंथा । मथि विलोडन इत्यस्माद्धलच्छेति करणे घञ् । ततष्टाप् । ञित्त्वादाद्युदात्तत्वम् । विबध्नते । बंध बंधने । क्र्यादिभ्यः श्ना । अनिदितामिति नलोपे श्नाभ्यस्तयोरात इत्याकारलोपः । प्रत्ययस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । यमितवै । यम उपरमे । तुमर्थे सेसेनिति तवैप्रत्ययः । इडागमश्छांदसः । यद्वा । ण्यंतात्तवैप्रत्ययस्येडागमे सति णिलोपश्छांदसः । अंतश्च तवै युगपत् (पा ६-१-२००) इत्याद्यंतयोरुदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५