मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २९, ऋक् १

संहिता

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

पदपाठः

यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपा॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

सायणभाष्यम्

विश्वैर्देवैः प्रेरितः शुनःशेप एतदादिकाभिर्द्वाविंशतिसंख्याकाभिर्ऋग्भिरिंद्रं तुष्टाव । तथा च ब्राह्मणम् । तं विश्वे देवा ऊचुरिंद्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इंद्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्येतेन सूक्तेनोत्तरस्य च पंचदशभिः । ऐ ब्रा ७-१६ । इति ॥ हे सोमपाः सोमस्य पातः सत्य सत्यवादिन्निंद्र यच्छिद्धि यद्यपि वयमनाशस्ता इव स्मसि अप्रशस्ता इव भवामः तथापि हे तुवीमघ बहुधनेंद्र त्वं गोष्वश्वेषु शुभ्रिषु शोभनेषु सहस्रेषु सहस्रसंख्याकेषु च निमित्तभूतेषु नोऽस्माना शंसय । सर्वतः प्रसस्तान्कुरु । अस्मद्दोषमनपेक्ष्य गवादीन्प्रयच्छेत्यर्थः ॥ सोमपाः । विजंतः । आमंत्रितनिघातः । अनाशस्ता इव । शन्सु स्तुतौ । निष्ठेति भावे क्तः । यस्य विभाषेतीट् प्रतिषेधः । नञा बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्मसि । इदंतो मसिः । तू नः । ऋचि तुनुघेत्यादिना दीर्घः । गोषु । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः । अश्वेषु । अश्नुतेऽध्वानमित्यश्वः । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुभ्रिषु । शुभ दीप्तौ । अदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) इति क्रिन्प्रत्ययः । व्यत्ययेनांतोदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७