मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ५

संहिता

स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
विभू॑तिरस्तु सू॒नृता॑ ॥

पदपाठः

स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।
विऽभू॑तिः । अ॒स्तु॒ । सु॒नृता॑ ॥

सायणभाष्यम्

हे इंद्र राधानां पते धनानां पालक गिर्वाहो गीर्भिरुह्यमान वीर शौर्योपेत यस्य ते तव स्तोत्रमीदृशं भवति तस्य तव विभूतिर्लक्ष्मीः सूनृता प्रियसत्यरूपास्तु ॥ स्तोत्रम् । दाम्नीशसेति ष्ट्रन् (पा ३-२-१८२) पश्चादर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थेऽण् । संज्ञापूर्वको विधिरनित्य इति वृद्धिर्न । राधानां पते । राध्नुवंत्येभिरिति राधानि धनानि । सुबामंत्रित इति परांगवद्भावात्षष्ठ्यामंत्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे । वहिहाधाञ् भ्यश्छंदसीति कारकपूर्वस्यापि वहतेरसुन्प्रत्ययः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२४) इत्युक्तत्वात् । णिदित्यनुवृत्तेरुपधावृधिः । पूर्वपदस्य र्वोरुपधायाः (पा ८-२-७६) इति दीर्घस्याभावश्छांदसः । षाष्ठि कमामंत्रिताद्युदात्तत्वम् । विभूतिः । तादौ च नितीति गतेः प्रकृतिस्वरत्वं ॥ २८ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८