मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १०

संहिता

तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
सखे॑ वसो जरि॒तृभ्य॑ः ॥

पदपाठः

तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ ।
सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥

सायणभाष्यम्

हे विश्ववार सर्वैर्वरणीय पुरुहूत बहुभिः स्वस्वकर्मण्याहूत सखे सखिवत्प्रिय वसो निवासहेतो इंद्र तं पूर्वोक्तगुणयुक्तं त्वां जरितृभ्यः स्तोतृणामनुग्रहार्थमाशास्महे । प्रार्थयामहे ॥ आ शास्महे । आङः शासु इच्छायाम् । अदिप्रभृतिभ्यः शप इति शपो लुक् । वसो नामंत्रिते समानाधिकरण इति पूर्वस्याविद्यमानवत्वनिषेधात्परांगवद्भावे सति शेषनिघातेन वामंत्रितस्य चेति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादंतोदात्तत्वं ॥ २९ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९