मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १२

संहिता

तथा॒ तद॑स्तु सोमपा॒ः सखे॑ वज्रि॒न्तथा॑ कृणु ।
यथा॑ त उ॒श्मसी॒ष्टये॑ ॥

पदपाठः

तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ ।
यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥

सायणभाष्यम्

हे सोमपाः सखे वज्रिन् इष्टयेऽभिलषितार्थं ते तवानुग्रहं यथा येन प्रकारेणोश्मसि वयं कामयामहे त्वं तथा कुरु । त्वत्प्रसादात्तदभीष्टं तथास्तु ॥ कृणु । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्चेत्त्युप्रत्ययः । तत्संनियोगेन वकारस्य चाकारः । अतो लोप इति तस्य लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणाभावः । उतश्च प्रत्ययादसंयोगपूर्वादिति हेर्लुक् । उश्मसि । वस कांतौ । इदंतो मसिः । अदादित्वाच्छपो लुक् । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इष्टये । इषु इच्छायाम् । क्तिनि तितुत्रेत्यादिनेट् प्रतिषेधः । यद्वा । यजतेः क्तिनि वचिस्वपीत्यादिना (पा ६-१-१५) संप्रसारणम् । व्रश्चादिना षत्वे ष्टुत्वम् । पूर्वस्मिन्पक्षे मंत्रे वृषेति क्तिन उदात्तत्वम् । द्वितीये तु व्यत्ययेन ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०