मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १८

संहिता

स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥

पदपाठः

स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः ।
स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥

सायणभाष्यम्

हे दस्रावश्विनौ वां युवयोः संबंदी रथः समानयोजनस्तुल्ययोजनः युवयोर्द्वयोरेकरथारूढत्वादुभयार्थं सकृदेव युज्यते । युक्तः स रथोऽमर्त्यो विनाशरहितः । अप्रतिहतगतिरित्यर्थः । अत एव हे अश्विनौ हि यस्मात्समुद्रेंऽतरिक्ष ईयते गच्छति । अंतरिक्षनामसु पठितं समुद्रशब्दं यास्क एवं व्याचख्यौ । समुद्रः कस्मात्समुद्द्रवंत्यस्मादापः समभिद्रवंत्येनमापः संमोदंतेऽस्मिन्छूतानि समुद्रको भवति समुनत्तीति वा (नि २-१०) इति ॥ समानयो जनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अमर्त्यः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईयते । ईङ् गतौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेश्यनो नित्त्वादाद्युदात्तत्वम् । हि चेति निघातप्रतिषेधः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१