मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् २०

संहिता

कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
कं न॑क्षसे विभावरि ॥

पदपाठः

कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ ।
कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥

सायणभाष्यम्

प्रातरनुवाक आश्विनशस्त्र उषस्ये क्रतौ गायत्रे छंदसि कस्त उष इति तृचः । अथोषस्य इति खंडे कस्त उष इति तिस्रः (आ ४-१४) इति सूत्रितं ॥

अश्विभ्यां प्रेरितः शुनःशेप उषसं तुष्टाव । तथा च ब्राह्मणम् । तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्वावात उत्तरेण तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस । ऐ ब्रा ७-१६ । इति ॥ हे कधप्रिये स्तुतिप्रिये अमर्त्ये मरणरहित उष एतच्छब्दाभिधेय उषःकालाभिमानिनि देवते भुजे तव भोगाय मर्तो मनुष्यः को विद्यते । हे विभावरि विशेषप्रभावयुक्त उषो देवि कं पुरुषं नक्षसे । प्राप्नोषि । तवोचितं भोगं दातुं न कोऽपि मनुष्यः समर्थः । अत एव त्वं कमपि पुरुषं भोगापेक्षया न प्राप्नोषि । ईदृशस्तव महिमेत्यर्थः । ते । तेमयावेकवचनस्य (पा ८-१-२२) इति युष्मच्छब्दस्य ते आदेशः सर्वानुदात्तः । कधप्रिये । कथ वाक्यप्रबंधे । चुरादिरदंतः । णावतो लोपस्य स्थानिवद्भावादुपधावृद्ध्यभावः । चिंतिपूजिकथिकुंबिचर्चश्च (पा ३-३-१०५) इत्यङ् प्रत्ययः । णेरनिटीति णिलोपः । ततष्टाप् । षष्ठीसमासे ङ्यापोः संज्ञाच्छंदसोर्बहुलम् (पा ६-३-६३) इति ह्रस्वत्वम् । थकारस्य धकारश्चांदसः । आमंत्रितानुदात्तत्वम् । भुजे । भुज पालनाभ्यवहारयोः । संपदादिलक्षणः क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मर्तः । असिहसीत्यादिनातन्प्रत्ययांत आद्युदात्तः । नक्षसे । तृक्ष ष्वृक्षणक्ष गतौ । विभावरि । भा दीप्तौ । विपूर्वादस्मादातो मनिन्क्वनिब्वनिपश्चेति वनिप् । वनो र च (पा ४-१-७) इति ङीप् । तत्संनियोगेन नकारस्य रेफादेशः । अंबार्थनद्योर्ह्रस्वः । पा ७-३-१०७ इति ह्रस्वत्वं ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१