मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १५

संहिता

त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वतः॑ ।
स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् । वर्म॑ऽइव । स्यू॒तम् । परि॑ । पा॒सि॒ । वि॒श्वतः॑ ।
स्वा॒दु॒ऽक्षद्मा॑ । यः । व॒स॒तौ । स्यो॒न॒ऽकृत् । जी॒व॒ऽया॒जम् । यज॑ते । सः । उ॒प॒ऽमा । दि॒वः ॥

सायणभाष्यम्

हे अग्ने त्वं प्रयतदक्षिणं येन यजमानेन ऋत्विग्भ्यो दक्षिणा दत्ता तादृशं नरं पुरुषं यजमानं विश्वतः सर्वतः परि पासि । सम्यक् पालयसि । तत्र दृष्टांतः । स्यूतं निश्चेद्रत्वेन सूचीभिः सम्यक् निष्पादितं वर्मेव । यथा कवचं युद्धे पालयति तद्वत् । स्वादुक्षद्मा स्वाद्वन्नो वसतौ निवासभूते स्वगृहे स्योनकृत् अतिथीनां सुखकारी यो यजमानो जीवयाजं जीवयजनसहितं यज्ञं यद्वा जीवनिष्पाद्यं यजते अनुतिष्ठति स यजमानो दिवः स्वर्गस्योपमा दृष्टांतो भवति । यथा स्वर्गोऽनुष्ठातृन्सुखयति तथा त्वमप्यृत्विगादीनित्यर्थः ॥ स्यूतम् । षिवु तंतुसंताने । निष्ठेति क्तः । यस्य विभाषेतीट् प्रतिषेधः । च्भ्वोः शूडनुनासिके च (पा ६-४-१९) इति वकारस्योडादेशः । स्वादून्ष्कदतीति स्वादुक्षद्मा । क्षदतिरत्तिकर्मा । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तत्वे । कृदुत्तरपदप्रकृतिस्वरत्वं बहुव्रीहौ तु व्यत्ययेन । जीवयाजम् । जीवा ऋत्विज इज्यंते दक्षिणाभिः पूज्यंतेऽचेत्यधिकरणे घञ् । कुत्वाभावश्छांदसः । यद्वा । जीवैः पशुभिर्याजनं जीवयाजः । याजयतेर्घञ् । णेरनिटीति णिलोपस्याचः परस्मिन्निति स्थानिवद्भावाच्चजोः कु घिण्यतोरिति कुत्वाभावः । थाथादिस्वरेणोत्तरपदांतोदात्तत्वम् । सोपमा । सोऽचि लोपे चेत्पादपूरणमिति संहितायां सोर्लोपः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३४ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४