मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १६

संहिता

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।
आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥

पदपाठः

इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् ।
आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥

सायणभाष्यम्

इमामग्न इत्यनयानाहिताग्निरार्त्विज्यं कृत्वा स्वाग्नावाहुतिं जुहुयात् । ऋत्विजो वृणीत इति खंड एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो नः । आ गृ १-२३-२३ । इति सूत्रितं ॥

हे अग्ने त्वं नोऽस्मत्संबंधिनीमिमामिदानीं संपादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः । क्षमस्व । तथा त्वदीयसेवामग्नि होत्रादिरूपां परित्यज्य दूराद्दूरदेशं यमिममध्वानमगाम वयं गतवंतः । तमपि क्षमस्वेति शेषः । सोम्यानां सोमार्हाणामनुष्ठातृणां मर्त्यानां त्वमाप्यादिगुणयुक्तोऽसि । आपिः प्रापणीयः पिता पालकः प्रमतिः प्रकृष्टमननयुक्तो भृमिर्भ्रामकः । कर्मनिर्वाहक इत्यर्थः । ऋषिकृत् दर्शनकारी । अनुजिघृक्षया प्रत्यक्षो भवसीत्यर्थः ॥ शरणिम् । शृ हिंसायामित्यस्मादौणादिकोऽनिप्रत्ययः । मीमृषः मृष तितिक्षायाम् । अस्माणौ चङि गुणे प्राप्ते नित्यं छंदसि (पा ७-४-८) इत्युपधर्कारस्य ऋकारादेशः । णिलोपद्विर्भावहलादिशेषोरदत्वसन्वद्भावेत्वदीर्घत्वानि । तिङ्ङतिङ इति निघातः । अगाम । इण् गतौ । इमो गा लुङि (पा २-४-४५) इति गादेशः । गातिस्थेति सिचो लुक् । अडागम उदात्तः । भृमिः । भ्रमु अनवस्थाने भ्रमेः संप्रसारणं च (उ ४-१२०) इतीन्प्रत्ययः । संप्रसारणे परपूर्वत्वम् । इगुपधात्किदित्यनुवृत्तेः कित्त्वाद्गुणप्रतिषेधः । नित्त्वादाद्युदात्तत्वं ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५