मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् १

संहिता

एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति ।
अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥

पदपाठः

आ । इ॒त॒ । अया॑म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ ।
अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॑म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥

सायणभाष्यम्

देवाः परस्परमेवं कथयंति । हे देवा गव्यंतः पणिनामकेनासुरेणापहृता अस्मदीया गाः प्राप्तुमिच्छंतो यूयमेत । आगच्छत । युष्माभिः सहिता वयमिंद्रं गवानयनक्षममुपायाम । प्राप्नुवाम । स चेंद्रोऽनामृणो हिंसकरहितः सन्नस्माकं देवानां प्रमतिं गोलाभेन हर्षयित्वा प्रकृष्टां बुद्धिं सु ववृधाति । सुष्टु वर्धयति । आदनंतरं स इंद्रोऽस्य रायो धनस्य गवां गोरूपस्य संबंधि परं केतमुत्कष्टं ज्ञानं नोऽस्माकं कुविदावर्जते । अधिकं प्रापयति ॥ इत । इण् गतौ अदादित्वाच्छपो लुक् । अयाम । एतेर्लोडुत्तमबहुवचन आडुत्तमस्य पिच्चेत्याडागमः । पिद्वद्भावात्सार्वधातुकलक्षणे गुणेऽयादेशः । न चेणो यण् (पा ६-४-८१) इति यणादेशः । मध्येऽपवादाः पूर्वान्विधीन्बाधंते । परि ६० । इति वचनात्तस्येयङादेशापवादत्वात् । अतः परत्वाद्गुणेन यणादेशो बाध्यते । पिद्वद्भावात्प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । गव्यंतः । गा आत्मन इच्छंतः । सुप आत्मनः क्यजिति गोशब्दात्कर्मणः क्यच् । वांतो यि प्रत्यये (पा ६-१-७९) इत्यवादेशः । प्रत्ययांताद्धातोर्लिटः शतृ । तस्यादुपदेशाल्लसार्वधातुकानुत्तत्वे धातुस्वरः । प्रमतिम् । मन्यतेः क्तिन्यनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । ववृधाति । वृधु वृद्धौ । लेट्याडागमः । बहुलं छंदसीति शपः श्लुः । संहितायामभ्या

सस्य दीर्घश्छांदसः । अनामृणः । मृण हिंसायाम् । मृणंति हिंसंतीति मृणाः । इगुपधलक्षणः कः । न संत्यामृणा अस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोत्तत्वम् । अस्य रायः । ऊडिदमित्युभयत्र विभक्तेरुदात्तत्वम् । गवाम् । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । केतम् । कित ज्ञाने । घञंत आद्युदात्तः । आवर्जते । वृजी वर्जने । अदादित्वाच्छवो लुकि प्राप्ते बहुलं छंदसीति तदभावः । शपः पित्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकत्वेन धातुस्वरः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । कुविद्योगान्निपातैर्यद्यदिहंतेत्यादिना निघातप्रतिषेधः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः