मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् २

संहिता

उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि ।
इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥

पदपाठः

उप॑ । इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ ।
इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥

सायणभाष्यम्

य इंद्रः स्तोतृभ्यः स्तोतृणा मनुष्ठातृणामनुग्रहार्थं यामन् तदीयशत्रुभिः सह प्रवृत्ते युद्धे हव्योऽस्ति तैराह्वातव्यो भवति तमिंद्रमहमनुष्ठातोपेत्पातामि । उपाप्नोम्येव । किं कुर्वन् । उपमेभिरुपमानस्थानीयैरुत्तमैरर्कृः स्तोत्रैः सह नमस्यन् पूजयन् । कीदृशमिंद्रम् । धनदां धनप्रदं अप्रतीतमप्रतिगतम् । बलिभिरतिरस्कृतमित्यर्थः । इंद्रप्राप्तौ दृष्टांतः । जुष्टां पूर्वैः सेवितां वसतिं स्वकीयनीडरूपां निवासभूमिं श्यॆनो न । यथा श्येननामको वेगवान्पक्षि स्वकीयस्थानं प्रत्यादरेण धावतित द्वदहमिंद्रं त्वरया प्पाप्नोमि ॥ धनदाम् । धनं ददातीति धनदाः । आतो मनिन्नित्यादिना विच् । अप्रतीतम् । शत्रुभिर्न प्रतिगतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुष्टाम् । जुषी प्रीतिसेवनयोः । श्वीदितो निष्ठायाम् (पा ७-२-१४) इतीट् प्रतिषेधः । नित्यं मंत्रे (पा ६-१-२१०) इत्याद्युदात्तत्वम् । पतामि । लेट्याडागमः । नमस्यन् । नुमस्शब्दात्पूजार्थे । नमोवरिवः (पा ३-१-१९) इति क्यच् । प्रत्ययस्वरः । अदुपदेशाल्लसार्वधातुकानुदात्तस्यैकादेशस्वरेणोदात्तत्वम् । उपमीयंत एभिरित्युपमाः । माङ् माने । घञर्थॆ कविधानम् । पा ३-३-५८-४ । इति कः । बहुलं छंदसीति भिस ऐसादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । हव्यः ह्वेञो बहुलं छंदसीति संप्रसारणम् । अचो यदिति यत् । गुणो धातोस्तन्निमित्तस्यैव (पा ६-१-८०) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । यामन् । या प्रापणे । मनिनो नित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः