मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ८

संहिता

च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः ।
न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥

पदपाठः

च॒क्रा॒णासः॑ । प॒रि॒ऽनह॑म् । पृ॒थि॒व्याः । हिर॑ण्येन । म॒णिना॑ । शुम्भ॑मानाः ।
न । हि॒न्वा॒नासः॑ । ति॒ति॒रुः॒ । ते । इन्द्र॑म् । परि॑ । स्पशः॑ । अ॒द॒धा॒त् । सूर्ये॑ण ॥

सायणभाष्यम्

ये वृत्रानुचराः पृथिव्या भूमेः परीणहमाच्छादनं सर्वतो व्याप्तिं चक्राणासः कुर्वाणा हिरण्येन हिरण्ययुक्तेन मणिना कंठबाह्वादिगतेन मण्याद्याभरणेन शुंभमानाः शोभमाना हिन्वानासो वर्धमानाः संतो वर्तंते ते तथाविधा वृत्रानुचरा इंद्रं युद्धायोद्यंतं न तितिरुः । जेतुं न समर्था आसन् । तदानीं स इंद्रः स्पशो बाधकान्वृत्वानुचरान् सूर्येणादित्येन पर्यदधात् । परिहितान् व्यवहितानकरोत् । तथा च ब्राह्मणम् । आदित्यो ह्येवोद्यन् पुरस्ता द्रक्षांस्यपहंतीति ॥ चक्राणासः । करोतेश्छंदसि लिडिति वर्तमाने लिटः कानच् । ततोऽसुक् । चित इत्यंतोदात्तत्वम् । परीणहम् । परिणहनं परीणत् । परिपूर्वान्न ह्यतेर्भावे क्विपि नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घः । पृथिव्याः । उदात्तयण इति विभक्तेरुदात्तत्वम् । हिन्वानासः । हि गतौ वृद्धौ च । ताच्छीलिकश्चानश् । तितिरुः । तिरतिर्गत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः