मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् १२

संहिता

आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् ।
शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥

पदपाठः

आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒ऽवृता॑ । रथे॑न । अ॒र्वाञ्च॑म् । र॒यिम् । व॒ह॒त॒म् । सु॒ऽवीर॑म् ।
शृ॒ण्वन्ता॑ । वा॒म् । अव॑से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥

सायणभाष्यम्

हे अश्विना त्रिवृता रथेन अप्रतिहतगतित्वात् त्रिषु लोकेषु वर्तमानेन रथेन सह नोऽस्माकमर्वांचमभिमुखं सुवीरं शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतं रयिं धनमा वहतम् । आनीय प्रापयतम् । शृण्वंतास्मदीयस्तुतिं शृण्वंतौ वां युवामवसेऽस्मद्रक्षणार्थं जोहवीमि । आह्वयामि । नोऽस्माकं वाजसातौ संग्रामे । वाजसातौ महाधन इति संग्रामनामसु पाठात् । वृधे वर्धनाय च भवतं ॥ सुवीरम् । शोभना वीरा यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । शृण्वंता । श्रु श्रवणे । शतरि श्रुवः शृ च (पा ३-१-७४) इति श्नुः शृभावश्च । हुश्नुवोः सार्वधातुक इति यणादेशः । सुपां सुलुगित्याकारः । जोहवीमि । ह्वेञ् स्पर्धायां शब्दे च । यङ् लुक्यभ्यस्तस्य च (पा ६-१-३३) इति कृतसंप्रसारणादस्माल्लडुत्तमैकवचने यङो वा (पा ७-३-९४) इतीडागमः । वधे । वृधु वृद्धावित्यस्मात्संपदादिलक्षणो भावे क्विप् । वाजसातौ । षणु दाने । क्तिनि तितुत्रेत्यादिना इट् प्रतिषेधः । जनसनेत्यादिना आत्वम् । वाजानां सातिर्यस्मिन्निति पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः