मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् ५

संहिता

म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि ।
त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥

पदपाठः

म॒न्द्रः । होता॑ । गृ॒हऽप॑तिः । अग्ने॑ । दू॒तः । वि॒शाम् । अ॒सि॒ ।
त्वे इति॑ । विश्वा॑ । सम्ऽग॑तानि । व्र॒ता । ध्रु॒वा । यानि॑ । दे॒वाः । अकृ॑ण्वत ॥

सायणभाष्यम्

हे अग्ने त्वं मंद्रो हर्षहेतुर्होता देवानामाह्वाता विशां यजमानरूपाणां प्रजानां गृहपतिर्गृहस्य पालको दूतो देवदूतोऽसि । त्वे त्वयि विश्वा व्रता सर्वाणि कर्माणि संगतानि । व्रतं कर्वरमिति कर्मनामसु व्रतशब्दः पठितः । पृथिव्यादयो देवा ध्रुवा स्थिराणि यानि कर्माण्यकृण्वत कृतवंतः । पृथिवी धारयति पर्जन्यो वर्षति सूर्यः प्रकाशयति । तान्येतानि त्वयि संगतानीति पूर्वत्रान्वयः ॥ गृहपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं त्वे सुपां सुलुगिति सप्तम्येकवचनस्य शे आदेशः । त्वमावेकवचन इति मपर्यंतस्य त्वादेशः । शेषे लोप इति टलोपपक्ष उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं अंत्यलोपपक्षे त्वेकादेशस्वरेण । संगतानि । गमेः कर्मणि निष्ठायामेकाचः (पा ७-२-१०) इतीट् प्रतिषेधः अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिनंतर इति गतेः प्रकृतिस्वरत्वम् । व्रता ध्रुवेत्युभयत्र शेर्लोपः । अकृण्वत कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । इदित्वान्नम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः ॥ ८ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः