मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १०

संहिता

यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन ।
यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥

पदपाठः

यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ ।
यम् । कण्वः॑ । मेध्य॑ऽअतिथिः । ध॒न॒ऽस्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒ऽस्तु॒तः ॥

सायणभाष्यम्

हे हव्यवाहन हविषो वाहकाग्ने मनवे मनोरनुग्रहाय देवासः सर्वे देवा यजिष्ठमतिशयेन पूज्यं यष्वृतमं वा यं त्वामिह देवयजनदेशे दधुः धृतवंतः । मेध्यातिथिर्मॆधार्हैरतिथिभिर्युक्तः कण्व एतन्नामको महर्षिर्यं त्वां धनस्पृतं धनेन प्रीणयितारं कृत्वा दध इति शेषः ॥ तथा वृषेंद्रो यं त्वां दधे । तथोपस्तुतोऽन्योऽपि स्तोता यजमानो यं त्वां दधे । स त्वं सं सीदस्वेति पूर्वत्रान्वयः ॥ दधुः । लिट्युसि कित्व आतो लोप इटि चेत्याकारलोपः । प्रत्ययस्वरः यष्टृुशब्दात्तुश्छंदसि (पा ५-३-५९) इत्यगुणवचनादप्यातिशायनिक इष्ठन् । तुरिष्ठेमेयःसु (पा ६-४-१५४) इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । हव्यवाहन । हव्यं वहतीति हव्यवाहनः । हव्येऽनंतःपादम् (पा ३-२-६६) इति वहतेञ् र्युट् । मेध्यातिथिः । मेध्या अतिथयो यस्येति बहुव्रीहौ पूर्वपदप्रकृतस्वरत्वम् । धनस्पृतं धनैरस्मान्स्पृणोति प्रीणयतीति धनस्पृत् । स्पृ प्रीतिबलयोः । क्विप्चेति क्विप् । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । उपस्तुतः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ९ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः