मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् ११

संहिता

यम॒ग्निं मेध्या॑तिथि॒ः कण्व॑ ई॒ध ऋ॒तादधि॑ ।
तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥

पदपाठः

यम् । अ॒ग्निम् । मेध्य॑ऽअतिथिः । कण्वः॑ । ई॒धे । ऋ॒तात् । अधि॑ ।
तस्य॑ । प्र । इषः॑ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः॑ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒ ॥

सायणभाष्यम्

मेधातिथिर्यागयोग्या अतिथय ऋत्विग्रूपा यस्य तादृशः कण्व ऋषिर्ऋतादधि आदित्यादध्याहृत्य यमग्निमीधे दीप्तवान् तस्याग्नेरिषो गमनस्वभावा रश्मयः प्रदीदीयुः । प्रकर्षेण दीप्यंते । तथा तमग्निमिमा अस्माभिः प्रयुज्यमाना ऋचो वर्धयंतीति शेषः । वयमपि तमग्निं वर्धयामसि । स्तोत्रैर्वर्धयामः ॥ ईधे । ञ् इन्धीदीप्तौ । इंधिभवतिभ्यां च (पा १-२-६) इति लिटः कित्त्वादनिदितामिति नकारलोपः । द्विर्भावहलादिशेषयोः कृतयो सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इषः । इष गतौ । इष्यंति गच्छंतीतीषो रश्मयः । दीदियुः । दीदेतिश्छांदसो धातुर्दीप्तिकर्मा । लिट्युसीयङादेशः । एरनेकाच इति यणादेशाभावश्छांदसः । वर्धयामसि । इदंतो मसिरिति मस इकारागमः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०