मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् ११

संहिता

त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।
प्र च्या॑वयन्ति॒ याम॑भिः ॥

पदपाठः

त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा॑तम् । अमृ॑ध्रम् ।
प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥

सायणभाष्यम्

त्यं चिद्घ प्रसिद्धो यो मेघस्तमपि मेघं यामभिः स्वकीयगमनैः प्रच्यावयंति । मरुतः प्रकर्षेण गमयंति । कीदृशम् । दीर्घमायामोपेतं पृथुं तिर्यग्विस्तृतं मिहो नपातं सेचनीयस्य जलस्य न पातयितारम् । वृष्टिमकुर्वंतमित्यर्थः । अमृथं केनाप्यहिंस्यं ॥ घ ॥ ऋचि तुनुघेत्यादिना दीर्घः । मिहः मिह सेचने । मेहति सिंचतीति मिट् वृष्टिः । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । शृधु मृधु उंदने । मर्धत्युदकेनोनत्तीति मृधः । बहुलवचनादौणादिको रक्प्रत्ययः । सञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत्स्वरसमासौ । च्यावयंति । च्युङ् गतौ । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छांदसः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४