मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ७

संहिता

स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
मिहं॑ कृण्वन्त्यवा॒ताम् ॥

पदपाठः

स॒त्यम् । त्वे॒षाः । अम॑ऽवन्तः । धन्व॑न् । चि॒त् । आ । रु॒द्रिया॑सः ।
मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥

सायणभाष्यम्

धन्वन् चित् मरुदेशेऽपि रुद्रियासो रुद्रेण पालितत्वात्तदीया मरुत आ सर्वतोवातां वायुरहितां मिहं वृष्टिं कुर्वंति । तदेतत्सत्यम् । कीदृशा रुद्रियासः । त्वेषा दीप्ता अमवंतो बलवंतः । मरुतां रुद्रपालनमाख्यानेषु प्रसिद्धं ॥ धन्वन् । रिवि रवि धवि गत्यर्थाः । इदित्वान्नुम् । कनिन्युवृषितक्षीत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् । रुद्रियासः । रुद्रस्येमे रुद्रियाः तस्येदमित्यर्थे घः । आज्जसेरसुक् । मिहम् । मिह सेचने । क्विप्चेति क्विप् कृण्वंति । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारादेशः । अतो लोपेन लुप्तस्यस्थानिवद्भावाल्लघूपधगुणाभावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६