मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् ४

संहिता

न॒हि व॒ः शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः ।
यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥

पदपाठः

न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ ।
यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒ऽधृषे॑ ॥

सायणभाष्यम्

हे रिशादसः शत्रुहिंसका मरुतोऽधिद्यवि द्युलोकस्योपरि वो युष्माकं शत्रुर्नहि विविदे । न च बभूव । तथा भूम्यामपि शत्रुर्न बभूव । हे रुद्रासो रुद्रपुत्रा मरुतो युष्माकमेकोनपंचाशत्संख्यानां भवतां युजा योगेन परस्परैकमत्येनाधृषे वैरिणां सर्वतो धर्षणाय तविषी बलं नू चित् क्षिप्रमेव तनास्तु । विस्तृता भवतु ॥ विविधे । विद सत्तायां लिट प्रत्ययस्वरः । द्यवि नहि विविदे भूम्यां च न विविद इति चशब्दार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । प्राथम्यं चानुषक्तक्रियापेक्षया । रिशादसः । रिश हिंसायाम् । रिशंति हिंसंतीति रिशाः । इगुपधलक्षणः कः तानदंतीति रिशादसः । असुन् । आमंत्रितनिघातः । युजा । युजिर् योगे । ऋत्विगित्यादिना क्विन् । सावेकाच इति विभक्तेरुदात्तत्वम् । रुद्रासः । रुद्रशब्देन तत्संबंधिनो मरुतो लक्ष्यंते । आज्जसेरसुक् । नू चित् । ऋचि तुनुघेत्यादिना दीर्घः । आधृषे । ञिधृषा प्रागल्भ्ये । संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८