मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् १

संहिता

उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥

पदपाठः

उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒ऽयन्तः॑ । त्वा॒ । ई॒म॒हे॒ ।
उप॑ । प्र । य॒न्तु॒ । म॒रुतः॑ । सु॒ऽदान॑वः । इन्द्र॑ । प्रा॒शूः । भ॒व॒ । सचा॑ ॥

सायणभाष्यम्

हे ब्रह्मणस्पते एतन्नामक देव उत्तिष्ठ । अस्मदनुग्रहाय त्वदीयनिवासादुत्थानं कुरु । देवयंतो देवान् कामयमाना वयं त्वा त्वामीमहे । याचामहे । सुदानवः शोभनदानयुक्ता मरुत उप प्रयंतु । समीपे प्रकर्षेण गच्छंतु । हे इंद्र त्वं सचा ब्रह्मणस्पतिना सह प्राशूः सोमस्य प्राशको भव । यद्वा । वृत्रस्य हिंसको भव ॥ उत्तिष्ठ । ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा १-३-२४) ब्रह्मणस्पते । सुबामंत्रित इति परांगवद्भावात् । षष्ठ्यामंत्रितसमुदायक स्याष्टमिकं सर्वानुदात्तत्वम् । देवयंतः । देवानात्मन इच्छंतः । सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्वस्येव दीर्घस्यापि निषेधः । अश्वाघस्यादिति पुनरात्व विधानसामर्थ्यात् । ईमह इत्यादयो गताः । प्राशूः । शृ हिंसायाम् । प्रकर्षेण समंतात् शृणाति हिनस्तीति प्राशूः । बहुलम् । छंदसीत्युत्वम् । र्वोरुपधायाछेर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भव । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०