मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ३

संहिता

वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
नय॑न्ति दुरि॒ता ति॒रः ॥

पदपाठः

वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् ।
नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥

सायणभाष्यम्

राजानो वरुणादय एषां स्वकीययजमानानां पुरः पुरस्तात् दुर्गा गंतु दुःशकानि शत्रुनगराणि विघ्नंति । विशेषेण नाशयंति । तथा द्विषः शत्रूनपि विघ्नंति । तथा दुरिता यजमानसंबंधीनि दुरितानि तिरो नयंति । विनाशं प्रापयंति ॥ दुर्गा । दुःखेन गच्छंत्यत्रेति दुर्गाणि । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डप्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । पुरः । कालवाचिनः पूर्वशब्दात् सप्तम्यर्थे पूर्वाधरावराणाम् (पा ५-३-३९) इत्यसिप्रत्ययः । तत्सन्नियोगेन पूर्वशब्दस्य पुरादेशश्च प्रत्ययस्वरः । घ्नंति । हंतेर्लट्यदादित्वाच्छपो लुक् । गमहनेत्यादिनोपधालोपः । हो हंतेः (पा ७-३-५४) इति घत्वम् । अंतादेशस्योपदेशवचनादाद्युदात्तत्वम् । पादादित्वादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२