मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ६

संहिता

स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥

पदपाठः

सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ ।
अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥

सायणभाष्यम्

हे आदित्याः स तादृशो भवद्भिरनुगृहीतो मर्त्यो मनुष्यो यजमानोऽस्तृतः केनाप्यहिंसितः सन् रत्नं रमणीयं विश्वं वसु सर्वं धनमच्छाभिमुख्येन गच्छति । प्राप्नोति । उतापि च त्मना आत्मना स्वेन सदृशं तोकमपत्यं गच्चति ॥ त्मना । मंत्रेष्वाङ्यादेरात्मनः (पा ६-४-१४१) इत्याकारलोपः । अच्छ । निपातस्य चेति दीर्घत्वम् । अस्तृतः । स्तृञ् हिंसायाम् । न स्तृतोऽस्तृतः अव्ययपूर्वपद प्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३