मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ४

संहिता

त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् ।
प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥

पदपाठः

त्वम् । तस्य॑ । द्व॒या॒विनः॑ । अ॒घऽशं॑सस्य । कस्य॑ । चि॒त् ।
प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु॑षिम् ॥

सायणभाष्यम्

हे पूषन् त्वं तस्य चोरस्य तपुषिं परसंतापकं देहं पदाभि तिष्ठ । भवदीयेन पादेनाक्रम्य तिष्ठ । कीदृशस्य । द्वयाविनः प्रत्यक्षापहारः परोक्षापहारश्चेति यद्द्वयं तद्युक्तस्य अघशंसस्य अस्मास्वघमनिष्टं शंसतः । अघशंस इति तस्करनाम । मल्लिम्लुचोऽघशंसो वृक इति तन्नामसु पाठात् । कस्य चिदनिर्दिष्टविशेषस्य कस्यापि ॥ द्वयाविनः । द्वयमस्यास्तीति द्वयावी । बहुलं छंदसीति मत्वर्थीयो विनिः । अन्येषामपि द्यश्यत इति दीर्घत्वम् । अघशंसस्य । अघे पापे शंसो मनस्यभिलाषो यस्य सोऽयमघशंसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तपुषिम् । तापयत्यनेनान्यमिति तपुषिः । औणादिक उषिन्प्रत्ययः । बहुलवचनादिकारस्य नेत्संज्ञा । नित्वादाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४