मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ३

संहिता

यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा॒ विश्वे॑ स॒जोष॑सः ॥

पदपाठः

यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति ।
यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥

सायणभाष्यम्

मित्रो वरुणश्च नोऽस्मान्यथा येन प्रकारेण चिकेतति अनुग्राह्यत्वेन जानाति । रुद्रोपि यथा चिकेतति । सजोषसः समानप्रीतयो विश्वे सर्वे देवा यथा चिकेतंति । तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमंत्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने । लेट्यडागमः । नाभ्यस्तस्येति (पा ७-३-८७) गुणनिषेधो न भवति । बहुलं छंदसीति वक्तव्यमिति वचनात् । सार्वधातुकत्वाच्चाभ्यस्तानामादिरित्याद्युदात्तत्वम् । सजोषसः । जुषी प्रीतिसेवनयोः । समानं जुषंतीति सजोषसः । समानस्य छंदसीति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६